A 979-27(3) Tārākavaca (2)

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 979/27
Title: Tārākavaca
Dimensions: 24.5 x 9.6 cm x 12 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 3/97
Remarks:


Reel No. A 979-27 MTM Inventory No.: 76802

Title Tārākavaca

Remarks ascribed to Brahmasaṃhitā

Subject Stotra

Language Sanskrit

Manuscript Details

Script Newari

Material Nepali loose paper

State complete; damaged on the sides

Size 24.5 x 9.6 cm

Binding Hole none

Folios 12

Lines per Folio 8

Place of Deposit NAK

Accession No. 3/97

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

aṣṭakau (!) uvāca ||

kimartha (!) sādhakā loke maṃtraṃ sādhitum+++ ||

++ prantaṃ sādhakā bhūtvā tanme brūhi tapodhana || 1 ||

vasiṣṭhovāca ||

na jānanti paraṃ mūḍhā kavacaṃ brahmanirmmitaṃ |

mriyante sādhakās tena sadā hūṃkārasaṃyutāḥ ||

mantreṇa mriyate yogī kavacaṃ rakṣate yataḥ ||

tasmāttu kavacaṃ nityaṃ mantriṇāṃ trāṇakāraṇaṃ || 3 ||

tad viddhi praṇipātena paripṛṣṭhena sevayā ||

upadiṣyaṃti kavacaṃ mantriṇaḥ sarvvadarśinaḥ || 4 || (exp. 2, l. 1–4)

End

kiṃ pu[na]rmānavā lokāḥ siddhagandharvvacāraṇāḥ |

devatvam amaratvaṃ ca gandharvvatvaṃ ca bhairavi || 25 ||

yakṣavidyākṣaratvaṃ ca tathānyatvaṃ prayacchati |

iti te kathitaṃ samyak kavacaṃ brahmanirmmitaṃ || 26 ||

naitad deyam aśiṣyāya nābhaktāya ca durjjane |

śiṣye bhakte mahāśuddhe satyaṃvādini paṇḍite || 27 ||

kuline subhage mitre priyaṃvade dṛḍhavrate |

mahātmani sadā deyaṃ putre ca suparīkṣite || 28 || (exp. 3b5–4t1)

Colophon

iti brahmasaṃhitāyāṃ tārākavacaṃ saṃpūrṇṇaṃ || || (exp. 4t1)

Microfilm Details

Reel No. A 979/27a

Date of Filming 31-01-1985

Exposures 14

Used Copy Kathmandu

Type of Film positive

Remarks The text is on exps. 2–4t.

Catalogued by RT

Date 10-05-2005

Bibliography